Sanskrit tools

Sanskrit declension


Declension of पक्वेष्टका pakveṣṭakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वेष्टका pakveṣṭakā
पक्वेष्टके pakveṣṭake
पक्वेष्टकाः pakveṣṭakāḥ
Vocative पक्वेष्टके pakveṣṭake
पक्वेष्टके pakveṣṭake
पक्वेष्टकाः pakveṣṭakāḥ
Accusative पक्वेष्टकाम् pakveṣṭakām
पक्वेष्टके pakveṣṭake
पक्वेष्टकाः pakveṣṭakāḥ
Instrumental पक्वेष्टकया pakveṣṭakayā
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकाभिः pakveṣṭakābhiḥ
Dative पक्वेष्टकायै pakveṣṭakāyai
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकाभ्यः pakveṣṭakābhyaḥ
Ablative पक्वेष्टकायाः pakveṣṭakāyāḥ
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकाभ्यः pakveṣṭakābhyaḥ
Genitive पक्वेष्टकायाः pakveṣṭakāyāḥ
पक्वेष्टकयोः pakveṣṭakayoḥ
पक्वेष्टकानाम् pakveṣṭakānām
Locative पक्वेष्टकायाम् pakveṣṭakāyām
पक्वेष्टकयोः pakveṣṭakayoḥ
पक्वेष्टकासु pakveṣṭakāsu