| Singular | Dual | Plural |
Nominative |
पक्वेष्टका
pakveṣṭakā
|
पक्वेष्टके
pakveṣṭake
|
पक्वेष्टकाः
pakveṣṭakāḥ
|
Vocative |
पक्वेष्टके
pakveṣṭake
|
पक्वेष्टके
pakveṣṭake
|
पक्वेष्टकाः
pakveṣṭakāḥ
|
Accusative |
पक्वेष्टकाम्
pakveṣṭakām
|
पक्वेष्टके
pakveṣṭake
|
पक्वेष्टकाः
pakveṣṭakāḥ
|
Instrumental |
पक्वेष्टकया
pakveṣṭakayā
|
पक्वेष्टकाभ्याम्
pakveṣṭakābhyām
|
पक्वेष्टकाभिः
pakveṣṭakābhiḥ
|
Dative |
पक्वेष्टकायै
pakveṣṭakāyai
|
पक्वेष्टकाभ्याम्
pakveṣṭakābhyām
|
पक्वेष्टकाभ्यः
pakveṣṭakābhyaḥ
|
Ablative |
पक्वेष्टकायाः
pakveṣṭakāyāḥ
|
पक्वेष्टकाभ्याम्
pakveṣṭakābhyām
|
पक्वेष्टकाभ्यः
pakveṣṭakābhyaḥ
|
Genitive |
पक्वेष्टकायाः
pakveṣṭakāyāḥ
|
पक्वेष्टकयोः
pakveṣṭakayoḥ
|
पक्वेष्टकानाम्
pakveṣṭakānām
|
Locative |
पक्वेष्टकायाम्
pakveṣṭakāyām
|
पक्वेष्टकयोः
pakveṣṭakayoḥ
|
पक्वेष्टकासु
pakveṣṭakāsu
|