Sanskrit tools

Sanskrit declension


Declension of पक्ष्णु pakṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्ष्णुः pakṣṇuḥ
पक्ष्णू pakṣṇū
पक्ष्णवः pakṣṇavaḥ
Vocative पक्ष्णो pakṣṇo
पक्ष्णू pakṣṇū
पक्ष्णवः pakṣṇavaḥ
Accusative पक्ष्णुम् pakṣṇum
पक्ष्णू pakṣṇū
पक्ष्णूः pakṣṇūḥ
Instrumental पक्ष्ण्वा pakṣṇvā
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभिः pakṣṇubhiḥ
Dative पक्ष्णवे pakṣṇave
पक्ष्ण्वै pakṣṇvai
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभ्यः pakṣṇubhyaḥ
Ablative पक्ष्णोः pakṣṇoḥ
पक्ष्ण्वाः pakṣṇvāḥ
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभ्यः pakṣṇubhyaḥ
Genitive पक्ष्णोः pakṣṇoḥ
पक्ष्ण्वाः pakṣṇvāḥ
पक्ष्ण्वोः pakṣṇvoḥ
पक्ष्णूनाम् pakṣṇūnām
Locative पक्ष्णौ pakṣṇau
पक्ष्ण्वाम् pakṣṇvām
पक्ष्ण्वोः pakṣṇvoḥ
पक्ष्णुषु pakṣṇuṣu