Sanskrit tools

Sanskrit declension


Declension of पक्ष्णु pakṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्ष्णु pakṣṇu
पक्ष्णुनी pakṣṇunī
पक्ष्णूनि pakṣṇūni
Vocative पक्ष्णो pakṣṇo
पक्ष्णु pakṣṇu
पक्ष्णुनी pakṣṇunī
पक्ष्णूनि pakṣṇūni
Accusative पक्ष्णु pakṣṇu
पक्ष्णुनी pakṣṇunī
पक्ष्णूनि pakṣṇūni
Instrumental पक्ष्णुना pakṣṇunā
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभिः pakṣṇubhiḥ
Dative पक्ष्णुने pakṣṇune
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभ्यः pakṣṇubhyaḥ
Ablative पक्ष्णुनः pakṣṇunaḥ
पक्ष्णुभ्याम् pakṣṇubhyām
पक्ष्णुभ्यः pakṣṇubhyaḥ
Genitive पक्ष्णुनः pakṣṇunaḥ
पक्ष्णुनोः pakṣṇunoḥ
पक्ष्णूनाम् pakṣṇūnām
Locative पक्ष्णुनि pakṣṇuni
पक्ष्णुनोः pakṣṇunoḥ
पक्ष्णुषु pakṣṇuṣu