| Singular | Dual | Plural |
Nominative |
पचम्पचा
pacampacā
|
पचम्पचे
pacampace
|
पचम्पचाः
pacampacāḥ
|
Vocative |
पचम्पचे
pacampace
|
पचम्पचे
pacampace
|
पचम्पचाः
pacampacāḥ
|
Accusative |
पचम्पचाम्
pacampacām
|
पचम्पचे
pacampace
|
पचम्पचाः
pacampacāḥ
|
Instrumental |
पचम्पचया
pacampacayā
|
पचम्पचाभ्याम्
pacampacābhyām
|
पचम्पचाभिः
pacampacābhiḥ
|
Dative |
पचम्पचायै
pacampacāyai
|
पचम्पचाभ्याम्
pacampacābhyām
|
पचम्पचाभ्यः
pacampacābhyaḥ
|
Ablative |
पचम्पचायाः
pacampacāyāḥ
|
पचम्पचाभ्याम्
pacampacābhyām
|
पचम्पचाभ्यः
pacampacābhyaḥ
|
Genitive |
पचम्पचायाः
pacampacāyāḥ
|
पचम्पचयोः
pacampacayoḥ
|
पचम्पचानाम्
pacampacānām
|
Locative |
पचम्पचायाम्
pacampacāyām
|
पचम्पचयोः
pacampacayoḥ
|
पचम्पचासु
pacampacāsu
|