| Singular | Dual | Plural |
Nominative |
पचलवणा
pacalavaṇā
|
पचलवणे
pacalavaṇe
|
पचलवणाः
pacalavaṇāḥ
|
Vocative |
पचलवणे
pacalavaṇe
|
पचलवणे
pacalavaṇe
|
पचलवणाः
pacalavaṇāḥ
|
Accusative |
पचलवणाम्
pacalavaṇām
|
पचलवणे
pacalavaṇe
|
पचलवणाः
pacalavaṇāḥ
|
Instrumental |
पचलवणया
pacalavaṇayā
|
पचलवणाभ्याम्
pacalavaṇābhyām
|
पचलवणाभिः
pacalavaṇābhiḥ
|
Dative |
पचलवणायै
pacalavaṇāyai
|
पचलवणाभ्याम्
pacalavaṇābhyām
|
पचलवणाभ्यः
pacalavaṇābhyaḥ
|
Ablative |
पचलवणायाः
pacalavaṇāyāḥ
|
पचलवणाभ्याम्
pacalavaṇābhyām
|
पचलवणाभ्यः
pacalavaṇābhyaḥ
|
Genitive |
पचलवणायाः
pacalavaṇāyāḥ
|
पचलवणयोः
pacalavaṇayoḥ
|
पचलवणानाम्
pacalavaṇānām
|
Locative |
पचलवणायाम्
pacalavaṇāyām
|
पचलवणयोः
pacalavaṇayoḥ
|
पचलवणासु
pacalavaṇāsu
|