Sanskrit tools

Sanskrit declension


Declension of पचक pacaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचकः pacakaḥ
पचकौ pacakau
पचकाः pacakāḥ
Vocative पचक pacaka
पचकौ pacakau
पचकाः pacakāḥ
Accusative पचकम् pacakam
पचकौ pacakau
पचकान् pacakān
Instrumental पचकेन pacakena
पचकाभ्याम् pacakābhyām
पचकैः pacakaiḥ
Dative पचकाय pacakāya
पचकाभ्याम् pacakābhyām
पचकेभ्यः pacakebhyaḥ
Ablative पचकात् pacakāt
पचकाभ्याम् pacakābhyām
पचकेभ्यः pacakebhyaḥ
Genitive पचकस्य pacakasya
पचकयोः pacakayoḥ
पचकानाम् pacakānām
Locative पचके pacake
पचकयोः pacakayoḥ
पचकेषु pacakeṣu