Sanskrit tools

Sanskrit declension


Declension of पचत pacata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचतम् pacatam
पचते pacate
पचतानि pacatāni
Vocative पचत pacata
पचते pacate
पचतानि pacatāni
Accusative पचतम् pacatam
पचते pacate
पचतानि pacatāni
Instrumental पचतेन pacatena
पचताभ्याम् pacatābhyām
पचतैः pacataiḥ
Dative पचताय pacatāya
पचताभ्याम् pacatābhyām
पचतेभ्यः pacatebhyaḥ
Ablative पचतात् pacatāt
पचताभ्याम् pacatābhyām
पचतेभ्यः pacatebhyaḥ
Genitive पचतस्य pacatasya
पचतयोः pacatayoḥ
पचतानाम् pacatānām
Locative पचते pacate
पचतयोः pacatayoḥ
पचतेषु pacateṣu