Sanskrit tools

Sanskrit declension


Declension of पचत्या pacatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचत्या pacatyā
पचत्ये pacatye
पचत्याः pacatyāḥ
Vocative पचत्ये pacatye
पचत्ये pacatye
पचत्याः pacatyāḥ
Accusative पचत्याम् pacatyām
पचत्ये pacatye
पचत्याः pacatyāḥ
Instrumental पचत्यया pacatyayā
पचत्याभ्याम् pacatyābhyām
पचत्याभिः pacatyābhiḥ
Dative पचत्यायै pacatyāyai
पचत्याभ्याम् pacatyābhyām
पचत्याभ्यः pacatyābhyaḥ
Ablative पचत्यायाः pacatyāyāḥ
पचत्याभ्याम् pacatyābhyām
पचत्याभ्यः pacatyābhyaḥ
Genitive पचत्यायाः pacatyāyāḥ
पचत्ययोः pacatyayoḥ
पचत्यानाम् pacatyānām
Locative पचत्यायाम् pacatyāyām
पचत्ययोः pacatyayoḥ
पचत्यासु pacatyāsu