Sanskrit tools

Sanskrit declension


Declension of पचत्य pacatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचत्यम् pacatyam
पचत्ये pacatye
पचत्यानि pacatyāni
Vocative पचत्य pacatya
पचत्ये pacatye
पचत्यानि pacatyāni
Accusative पचत्यम् pacatyam
पचत्ये pacatye
पचत्यानि pacatyāni
Instrumental पचत्येन pacatyena
पचत्याभ्याम् pacatyābhyām
पचत्यैः pacatyaiḥ
Dative पचत्याय pacatyāya
पचत्याभ्याम् pacatyābhyām
पचत्येभ्यः pacatyebhyaḥ
Ablative पचत्यात् pacatyāt
पचत्याभ्याम् pacatyābhyām
पचत्येभ्यः pacatyebhyaḥ
Genitive पचत्यस्य pacatyasya
पचत्ययोः pacatyayoḥ
पचत्यानाम् pacatyānām
Locative पचत्ये pacatye
पचत्ययोः pacatyayoḥ
पचत्येषु pacatyeṣu