Sanskrit tools

Sanskrit declension


Declension of पचन pacana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचनः pacanaḥ
पचनौ pacanau
पचनाः pacanāḥ
Vocative पचन pacana
पचनौ pacanau
पचनाः pacanāḥ
Accusative पचनम् pacanam
पचनौ pacanau
पचनान् pacanān
Instrumental पचनेन pacanena
पचनाभ्याम् pacanābhyām
पचनैः pacanaiḥ
Dative पचनाय pacanāya
पचनाभ्याम् pacanābhyām
पचनेभ्यः pacanebhyaḥ
Ablative पचनात् pacanāt
पचनाभ्याम् pacanābhyām
पचनेभ्यः pacanebhyaḥ
Genitive पचनस्य pacanasya
पचनयोः pacanayoḥ
पचनानाम् pacanānām
Locative पचने pacane
पचनयोः pacanayoḥ
पचनेषु pacaneṣu