Singular | Dual | Plural | |
Nominative |
पचना
pacanā |
पचने
pacane |
पचनाः
pacanāḥ |
Vocative |
पचने
pacane |
पचने
pacane |
पचनाः
pacanāḥ |
Accusative |
पचनाम्
pacanām |
पचने
pacane |
पचनाः
pacanāḥ |
Instrumental |
पचनया
pacanayā |
पचनाभ्याम्
pacanābhyām |
पचनाभिः
pacanābhiḥ |
Dative |
पचनायै
pacanāyai |
पचनाभ्याम्
pacanābhyām |
पचनाभ्यः
pacanābhyaḥ |
Ablative |
पचनायाः
pacanāyāḥ |
पचनाभ्याम्
pacanābhyām |
पचनाभ्यः
pacanābhyaḥ |
Genitive |
पचनायाः
pacanāyāḥ |
पचनयोः
pacanayoḥ |
पचनानाम्
pacanānām |
Locative |
पचनायाम्
pacanāyām |
पचनयोः
pacanayoḥ |
पचनासु
pacanāsu |