Sanskrit tools

Sanskrit declension


Declension of पचमानक pacamānaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचमानकः pacamānakaḥ
पचमानकौ pacamānakau
पचमानकाः pacamānakāḥ
Vocative पचमानक pacamānaka
पचमानकौ pacamānakau
पचमानकाः pacamānakāḥ
Accusative पचमानकम् pacamānakam
पचमानकौ pacamānakau
पचमानकान् pacamānakān
Instrumental पचमानकेन pacamānakena
पचमानकाभ्याम् pacamānakābhyām
पचमानकैः pacamānakaiḥ
Dative पचमानकाय pacamānakāya
पचमानकाभ्याम् pacamānakābhyām
पचमानकेभ्यः pacamānakebhyaḥ
Ablative पचमानकात् pacamānakāt
पचमानकाभ्याम् pacamānakābhyām
पचमानकेभ्यः pacamānakebhyaḥ
Genitive पचमानकस्य pacamānakasya
पचमानकयोः pacamānakayoḥ
पचमानकानाम् pacamānakānām
Locative पचमानके pacamānake
पचमानकयोः pacamānakayoḥ
पचमानकेषु pacamānakeṣu