| Singular | Dual | Plural |
Nominative |
पचमानकम्
pacamānakam
|
पचमानके
pacamānake
|
पचमानकानि
pacamānakāni
|
Vocative |
पचमानक
pacamānaka
|
पचमानके
pacamānake
|
पचमानकानि
pacamānakāni
|
Accusative |
पचमानकम्
pacamānakam
|
पचमानके
pacamānake
|
पचमानकानि
pacamānakāni
|
Instrumental |
पचमानकेन
pacamānakena
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकैः
pacamānakaiḥ
|
Dative |
पचमानकाय
pacamānakāya
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकेभ्यः
pacamānakebhyaḥ
|
Ablative |
पचमानकात्
pacamānakāt
|
पचमानकाभ्याम्
pacamānakābhyām
|
पचमानकेभ्यः
pacamānakebhyaḥ
|
Genitive |
पचमानकस्य
pacamānakasya
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकानाम्
pacamānakānām
|
Locative |
पचमानके
pacamānake
|
पचमानकयोः
pacamānakayoḥ
|
पचमानकेषु
pacamānakeṣu
|