Sanskrit tools

Sanskrit declension


Declension of पचमानक pacamānaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पचमानकम् pacamānakam
पचमानके pacamānake
पचमानकानि pacamānakāni
Vocative पचमानक pacamānaka
पचमानके pacamānake
पचमानकानि pacamānakāni
Accusative पचमानकम् pacamānakam
पचमानके pacamānake
पचमानकानि pacamānakāni
Instrumental पचमानकेन pacamānakena
पचमानकाभ्याम् pacamānakābhyām
पचमानकैः pacamānakaiḥ
Dative पचमानकाय pacamānakāya
पचमानकाभ्याम् pacamānakābhyām
पचमानकेभ्यः pacamānakebhyaḥ
Ablative पचमानकात् pacamānakāt
पचमानकाभ्याम् pacamānakābhyām
पचमानकेभ्यः pacamānakebhyaḥ
Genitive पचमानकस्य pacamānakasya
पचमानकयोः pacamānakayoḥ
पचमानकानाम् pacamānakānām
Locative पचमानके pacamānake
पचमानकयोः pacamānakayoḥ
पचमानकेषु pacamānakeṣu