Singular | Dual | Plural | |
Nominative |
पज्रियः
pajriyaḥ |
पज्रियौ
pajriyau |
पज्रियाः
pajriyāḥ |
Vocative |
पज्रिय
pajriya |
पज्रियौ
pajriyau |
पज्रियाः
pajriyāḥ |
Accusative |
पज्रियम्
pajriyam |
पज्रियौ
pajriyau |
पज्रियान्
pajriyān |
Instrumental |
पज्रियेण
pajriyeṇa |
पज्रियाभ्याम्
pajriyābhyām |
पज्रियैः
pajriyaiḥ |
Dative |
पज्रियाय
pajriyāya |
पज्रियाभ्याम्
pajriyābhyām |
पज्रियेभ्यः
pajriyebhyaḥ |
Ablative |
पज्रियात्
pajriyāt |
पज्रियाभ्याम्
pajriyābhyām |
पज्रियेभ्यः
pajriyebhyaḥ |
Genitive |
पज्रियस्य
pajriyasya |
पज्रिययोः
pajriyayoḥ |
पज्रियाणाम्
pajriyāṇām |
Locative |
पज्रिये
pajriye |
पज्रिययोः
pajriyayoḥ |
पज्रियेषु
pajriyeṣu |