Sanskrit tools

Sanskrit declension


Declension of पञ्जरकपोत pañjarakapota, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्जरकपोतः pañjarakapotaḥ
पञ्जरकपोतौ pañjarakapotau
पञ्जरकपोताः pañjarakapotāḥ
Vocative पञ्जरकपोत pañjarakapota
पञ्जरकपोतौ pañjarakapotau
पञ्जरकपोताः pañjarakapotāḥ
Accusative पञ्जरकपोतम् pañjarakapotam
पञ्जरकपोतौ pañjarakapotau
पञ्जरकपोतान् pañjarakapotān
Instrumental पञ्जरकपोतेन pañjarakapotena
पञ्जरकपोताभ्याम् pañjarakapotābhyām
पञ्जरकपोतैः pañjarakapotaiḥ
Dative पञ्जरकपोताय pañjarakapotāya
पञ्जरकपोताभ्याम् pañjarakapotābhyām
पञ्जरकपोतेभ्यः pañjarakapotebhyaḥ
Ablative पञ्जरकपोतात् pañjarakapotāt
पञ्जरकपोताभ्याम् pañjarakapotābhyām
पञ्जरकपोतेभ्यः pañjarakapotebhyaḥ
Genitive पञ्जरकपोतस्य pañjarakapotasya
पञ्जरकपोतयोः pañjarakapotayoḥ
पञ्जरकपोतानाम् pañjarakapotānām
Locative पञ्जरकपोते pañjarakapote
पञ्जरकपोतयोः pañjarakapotayoḥ
पञ्जरकपोतेषु pañjarakapoteṣu