| Singular | Dual | Plural |
Nominative |
पञ्जरचालनन्यायः
pañjaracālananyāyaḥ
|
पञ्जरचालनन्यायौ
pañjaracālananyāyau
|
पञ्जरचालनन्यायाः
pañjaracālananyāyāḥ
|
Vocative |
पञ्जरचालनन्याय
pañjaracālananyāya
|
पञ्जरचालनन्यायौ
pañjaracālananyāyau
|
पञ्जरचालनन्यायाः
pañjaracālananyāyāḥ
|
Accusative |
पञ्जरचालनन्यायम्
pañjaracālananyāyam
|
पञ्जरचालनन्यायौ
pañjaracālananyāyau
|
पञ्जरचालनन्यायान्
pañjaracālananyāyān
|
Instrumental |
पञ्जरचालनन्यायेन
pañjaracālananyāyena
|
पञ्जरचालनन्यायाभ्याम्
pañjaracālananyāyābhyām
|
पञ्जरचालनन्यायैः
pañjaracālananyāyaiḥ
|
Dative |
पञ्जरचालनन्यायाय
pañjaracālananyāyāya
|
पञ्जरचालनन्यायाभ्याम्
pañjaracālananyāyābhyām
|
पञ्जरचालनन्यायेभ्यः
pañjaracālananyāyebhyaḥ
|
Ablative |
पञ्जरचालनन्यायात्
pañjaracālananyāyāt
|
पञ्जरचालनन्यायाभ्याम्
pañjaracālananyāyābhyām
|
पञ्जरचालनन्यायेभ्यः
pañjaracālananyāyebhyaḥ
|
Genitive |
पञ्जरचालनन्यायस्य
pañjaracālananyāyasya
|
पञ्जरचालनन्याययोः
pañjaracālananyāyayoḥ
|
पञ्जरचालनन्यायानाम्
pañjaracālananyāyānām
|
Locative |
पञ्जरचालनन्याये
pañjaracālananyāye
|
पञ्जरचालनन्याययोः
pañjaracālananyāyayoḥ
|
पञ्जरचालनन्यायेषु
pañjaracālananyāyeṣu
|