Sanskrit tools

Sanskrit declension


Declension of पञ्जरभाज् pañjarabhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative पञ्जरभाक् pañjarabhāk
पञ्जरभाजौ pañjarabhājau
पञ्जरभाजः pañjarabhājaḥ
Vocative पञ्जरभाक् pañjarabhāk
पञ्जरभाजौ pañjarabhājau
पञ्जरभाजः pañjarabhājaḥ
Accusative पञ्जरभाजम् pañjarabhājam
पञ्जरभाजौ pañjarabhājau
पञ्जरभाजः pañjarabhājaḥ
Instrumental पञ्जरभाजा pañjarabhājā
पञ्जरभाग्भ्याम् pañjarabhāgbhyām
पञ्जरभाग्भिः pañjarabhāgbhiḥ
Dative पञ्जरभाजे pañjarabhāje
पञ्जरभाग्भ्याम् pañjarabhāgbhyām
पञ्जरभाग्भ्यः pañjarabhāgbhyaḥ
Ablative पञ्जरभाजः pañjarabhājaḥ
पञ्जरभाग्भ्याम् pañjarabhāgbhyām
पञ्जरभाग्भ्यः pañjarabhāgbhyaḥ
Genitive पञ्जरभाजः pañjarabhājaḥ
पञ्जरभाजोः pañjarabhājoḥ
पञ्जरभाजाम् pañjarabhājām
Locative पञ्जरभाजि pañjarabhāji
पञ्जरभाजोः pañjarabhājoḥ
पञ्जरभाक्षु pañjarabhākṣu