| Singular | Dual | Plural |
Nominative |
पञ्चकपालम्
pañcakapālam
|
पञ्चकपाले
pañcakapāle
|
पञ्चकपालानि
pañcakapālāni
|
Vocative |
पञ्चकपाल
pañcakapāla
|
पञ्चकपाले
pañcakapāle
|
पञ्चकपालानि
pañcakapālāni
|
Accusative |
पञ्चकपालम्
pañcakapālam
|
पञ्चकपाले
pañcakapāle
|
पञ्चकपालानि
pañcakapālāni
|
Instrumental |
पञ्चकपालेन
pañcakapālena
|
पञ्चकपालाभ्याम्
pañcakapālābhyām
|
पञ्चकपालैः
pañcakapālaiḥ
|
Dative |
पञ्चकपालाय
pañcakapālāya
|
पञ्चकपालाभ्याम्
pañcakapālābhyām
|
पञ्चकपालेभ्यः
pañcakapālebhyaḥ
|
Ablative |
पञ्चकपालात्
pañcakapālāt
|
पञ्चकपालाभ्याम्
pañcakapālābhyām
|
पञ्चकपालेभ्यः
pañcakapālebhyaḥ
|
Genitive |
पञ्चकपालस्य
pañcakapālasya
|
पञ्चकपालयोः
pañcakapālayoḥ
|
पञ्चकपालानाम्
pañcakapālānām
|
Locative |
पञ्चकपाले
pañcakapāle
|
पञ्चकपालयोः
pañcakapālayoḥ
|
पञ्चकपालेषु
pañcakapāleṣu
|