Sanskrit tools

Sanskrit declension


Declension of पञ्चकपाल pañcakapāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकपालम् pañcakapālam
पञ्चकपाले pañcakapāle
पञ्चकपालानि pañcakapālāni
Vocative पञ्चकपाल pañcakapāla
पञ्चकपाले pañcakapāle
पञ्चकपालानि pañcakapālāni
Accusative पञ्चकपालम् pañcakapālam
पञ्चकपाले pañcakapāle
पञ्चकपालानि pañcakapālāni
Instrumental पञ्चकपालेन pañcakapālena
पञ्चकपालाभ्याम् pañcakapālābhyām
पञ्चकपालैः pañcakapālaiḥ
Dative पञ्चकपालाय pañcakapālāya
पञ्चकपालाभ्याम् pañcakapālābhyām
पञ्चकपालेभ्यः pañcakapālebhyaḥ
Ablative पञ्चकपालात् pañcakapālāt
पञ्चकपालाभ्याम् pañcakapālābhyām
पञ्चकपालेभ्यः pañcakapālebhyaḥ
Genitive पञ्चकपालस्य pañcakapālasya
पञ्चकपालयोः pañcakapālayoḥ
पञ्चकपालानाम् pañcakapālānām
Locative पञ्चकपाले pañcakapāle
पञ्चकपालयोः pañcakapālayoḥ
पञ्चकपालेषु pañcakapāleṣu