| Singular | Dual | Plural |
Nominative |
पञ्चकर्णः
pañcakarṇaḥ
|
पञ्चकर्णौ
pañcakarṇau
|
पञ्चकर्णाः
pañcakarṇāḥ
|
Vocative |
पञ्चकर्ण
pañcakarṇa
|
पञ्चकर्णौ
pañcakarṇau
|
पञ्चकर्णाः
pañcakarṇāḥ
|
Accusative |
पञ्चकर्णम्
pañcakarṇam
|
पञ्चकर्णौ
pañcakarṇau
|
पञ्चकर्णान्
pañcakarṇān
|
Instrumental |
पञ्चकर्णेन
pañcakarṇena
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णैः
pañcakarṇaiḥ
|
Dative |
पञ्चकर्णाय
pañcakarṇāya
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णेभ्यः
pañcakarṇebhyaḥ
|
Ablative |
पञ्चकर्णात्
pañcakarṇāt
|
पञ्चकर्णाभ्याम्
pañcakarṇābhyām
|
पञ्चकर्णेभ्यः
pañcakarṇebhyaḥ
|
Genitive |
पञ्चकर्णस्य
pañcakarṇasya
|
पञ्चकर्णयोः
pañcakarṇayoḥ
|
पञ्चकर्णानाम्
pañcakarṇānām
|
Locative |
पञ्चकर्णे
pañcakarṇe
|
पञ्चकर्णयोः
pañcakarṇayoḥ
|
पञ्चकर्णेषु
pañcakarṇeṣu
|