Sanskrit tools

Sanskrit declension


Declension of पञ्चकर्ण pañcakarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकर्णम् pañcakarṇam
पञ्चकर्णे pañcakarṇe
पञ्चकर्णानि pañcakarṇāni
Vocative पञ्चकर्ण pañcakarṇa
पञ्चकर्णे pañcakarṇe
पञ्चकर्णानि pañcakarṇāni
Accusative पञ्चकर्णम् pañcakarṇam
पञ्चकर्णे pañcakarṇe
पञ्चकर्णानि pañcakarṇāni
Instrumental पञ्चकर्णेन pañcakarṇena
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णैः pañcakarṇaiḥ
Dative पञ्चकर्णाय pañcakarṇāya
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णेभ्यः pañcakarṇebhyaḥ
Ablative पञ्चकर्णात् pañcakarṇāt
पञ्चकर्णाभ्याम् pañcakarṇābhyām
पञ्चकर्णेभ्यः pañcakarṇebhyaḥ
Genitive पञ्चकर्णस्य pañcakarṇasya
पञ्चकर्णयोः pañcakarṇayoḥ
पञ्चकर्णानाम् pañcakarṇānām
Locative पञ्चकर्णे pañcakarṇe
पञ्चकर्णयोः pañcakarṇayoḥ
पञ्चकर्णेषु pañcakarṇeṣu