| Singular | Dual | Plural |
Nominative |
पञ्चकर्पटः
pañcakarpaṭaḥ
|
पञ्चकर्पटौ
pañcakarpaṭau
|
पञ्चकर्पटाः
pañcakarpaṭāḥ
|
Vocative |
पञ्चकर्पट
pañcakarpaṭa
|
पञ्चकर्पटौ
pañcakarpaṭau
|
पञ्चकर्पटाः
pañcakarpaṭāḥ
|
Accusative |
पञ्चकर्पटम्
pañcakarpaṭam
|
पञ्चकर्पटौ
pañcakarpaṭau
|
पञ्चकर्पटान्
pañcakarpaṭān
|
Instrumental |
पञ्चकर्पटेन
pañcakarpaṭena
|
पञ्चकर्पटाभ्याम्
pañcakarpaṭābhyām
|
पञ्चकर्पटैः
pañcakarpaṭaiḥ
|
Dative |
पञ्चकर्पटाय
pañcakarpaṭāya
|
पञ्चकर्पटाभ्याम्
pañcakarpaṭābhyām
|
पञ्चकर्पटेभ्यः
pañcakarpaṭebhyaḥ
|
Ablative |
पञ्चकर्पटात्
pañcakarpaṭāt
|
पञ्चकर्पटाभ्याम्
pañcakarpaṭābhyām
|
पञ्चकर्पटेभ्यः
pañcakarpaṭebhyaḥ
|
Genitive |
पञ्चकर्पटस्य
pañcakarpaṭasya
|
पञ्चकर्पटयोः
pañcakarpaṭayoḥ
|
पञ्चकर्पटानाम्
pañcakarpaṭānām
|
Locative |
पञ्चकर्पटे
pañcakarpaṭe
|
पञ्चकर्पटयोः
pañcakarpaṭayoḥ
|
पञ्चकर्पटेषु
pañcakarpaṭeṣu
|