Sanskrit tools

Sanskrit declension


Declension of पञ्चकल्प pañcakalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकल्पः pañcakalpaḥ
पञ्चकल्पौ pañcakalpau
पञ्चकल्पाः pañcakalpāḥ
Vocative पञ्चकल्प pañcakalpa
पञ्चकल्पौ pañcakalpau
पञ्चकल्पाः pañcakalpāḥ
Accusative पञ्चकल्पम् pañcakalpam
पञ्चकल्पौ pañcakalpau
पञ्चकल्पान् pañcakalpān
Instrumental पञ्चकल्पेन pañcakalpena
पञ्चकल्पाभ्याम् pañcakalpābhyām
पञ्चकल्पैः pañcakalpaiḥ
Dative पञ्चकल्पाय pañcakalpāya
पञ्चकल्पाभ्याम् pañcakalpābhyām
पञ्चकल्पेभ्यः pañcakalpebhyaḥ
Ablative पञ्चकल्पात् pañcakalpāt
पञ्चकल्पाभ्याम् pañcakalpābhyām
पञ्चकल्पेभ्यः pañcakalpebhyaḥ
Genitive पञ्चकल्पस्य pañcakalpasya
पञ्चकल्पयोः pañcakalpayoḥ
पञ्चकल्पानाम् pañcakalpānām
Locative पञ्चकल्पे pañcakalpe
पञ्चकल्पयोः pañcakalpayoḥ
पञ्चकल्पेषु pañcakalpeṣu