Sanskrit tools

Sanskrit declension


Declension of पञ्चकषायज pañcakaṣāyaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकषायजः pañcakaṣāyajaḥ
पञ्चकषायजौ pañcakaṣāyajau
पञ्चकषायजाः pañcakaṣāyajāḥ
Vocative पञ्चकषायज pañcakaṣāyaja
पञ्चकषायजौ pañcakaṣāyajau
पञ्चकषायजाः pañcakaṣāyajāḥ
Accusative पञ्चकषायजम् pañcakaṣāyajam
पञ्चकषायजौ pañcakaṣāyajau
पञ्चकषायजान् pañcakaṣāyajān
Instrumental पञ्चकषायजेन pañcakaṣāyajena
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजैः pañcakaṣāyajaiḥ
Dative पञ्चकषायजाय pañcakaṣāyajāya
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजेभ्यः pañcakaṣāyajebhyaḥ
Ablative पञ्चकषायजात् pañcakaṣāyajāt
पञ्चकषायजाभ्याम् pañcakaṣāyajābhyām
पञ्चकषायजेभ्यः pañcakaṣāyajebhyaḥ
Genitive पञ्चकषायजस्य pañcakaṣāyajasya
पञ्चकषायजयोः pañcakaṣāyajayoḥ
पञ्चकषायजानाम् pañcakaṣāyajānām
Locative पञ्चकषायजे pañcakaṣāyaje
पञ्चकषायजयोः pañcakaṣāyajayoḥ
पञ्चकषायजेषु pañcakaṣāyajeṣu