Sanskrit tools

Sanskrit declension


Declension of पञ्चकषायोत्थ pañcakaṣāyottha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकषायोत्थः pañcakaṣāyotthaḥ
पञ्चकषायोत्थौ pañcakaṣāyotthau
पञ्चकषायोत्थाः pañcakaṣāyotthāḥ
Vocative पञ्चकषायोत्थ pañcakaṣāyottha
पञ्चकषायोत्थौ pañcakaṣāyotthau
पञ्चकषायोत्थाः pañcakaṣāyotthāḥ
Accusative पञ्चकषायोत्थम् pañcakaṣāyottham
पञ्चकषायोत्थौ pañcakaṣāyotthau
पञ्चकषायोत्थान् pañcakaṣāyotthān
Instrumental पञ्चकषायोत्थेन pañcakaṣāyotthena
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थैः pañcakaṣāyotthaiḥ
Dative पञ्चकषायोत्थाय pañcakaṣāyotthāya
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थेभ्यः pañcakaṣāyotthebhyaḥ
Ablative पञ्चकषायोत्थात् pañcakaṣāyotthāt
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थेभ्यः pañcakaṣāyotthebhyaḥ
Genitive पञ्चकषायोत्थस्य pañcakaṣāyotthasya
पञ्चकषायोत्थयोः pañcakaṣāyotthayoḥ
पञ्चकषायोत्थानाम् pañcakaṣāyotthānām
Locative पञ्चकषायोत्थे pañcakaṣāyotthe
पञ्चकषायोत्थयोः pañcakaṣāyotthayoḥ
पञ्चकषायोत्थेषु pañcakaṣāyottheṣu