| Singular | Dual | Plural |
Nominative |
पञ्चकषायोत्था
pañcakaṣāyotthā
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थाः
pañcakaṣāyotthāḥ
|
Vocative |
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थाः
pañcakaṣāyotthāḥ
|
Accusative |
पञ्चकषायोत्थाम्
pañcakaṣāyotthām
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थाः
pañcakaṣāyotthāḥ
|
Instrumental |
पञ्चकषायोत्थया
pañcakaṣāyotthayā
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थाभिः
pañcakaṣāyotthābhiḥ
|
Dative |
पञ्चकषायोत्थायै
pañcakaṣāyotthāyai
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थाभ्यः
pañcakaṣāyotthābhyaḥ
|
Ablative |
पञ्चकषायोत्थायाः
pañcakaṣāyotthāyāḥ
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थाभ्यः
pañcakaṣāyotthābhyaḥ
|
Genitive |
पञ्चकषायोत्थायाः
pañcakaṣāyotthāyāḥ
|
पञ्चकषायोत्थयोः
pañcakaṣāyotthayoḥ
|
पञ्चकषायोत्थानाम्
pañcakaṣāyotthānām
|
Locative |
पञ्चकषायोत्थायाम्
pañcakaṣāyotthāyām
|
पञ्चकषायोत्थयोः
pañcakaṣāyotthayoḥ
|
पञ्चकषायोत्थासु
pañcakaṣāyotthāsu
|