Sanskrit tools

Sanskrit declension


Declension of पञ्चकषायोत्था pañcakaṣāyotthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकषायोत्था pañcakaṣāyotthā
पञ्चकषायोत्थे pañcakaṣāyotthe
पञ्चकषायोत्थाः pañcakaṣāyotthāḥ
Vocative पञ्चकषायोत्थे pañcakaṣāyotthe
पञ्चकषायोत्थे pañcakaṣāyotthe
पञ्चकषायोत्थाः pañcakaṣāyotthāḥ
Accusative पञ्चकषायोत्थाम् pañcakaṣāyotthām
पञ्चकषायोत्थे pañcakaṣāyotthe
पञ्चकषायोत्थाः pañcakaṣāyotthāḥ
Instrumental पञ्चकषायोत्थया pañcakaṣāyotthayā
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थाभिः pañcakaṣāyotthābhiḥ
Dative पञ्चकषायोत्थायै pañcakaṣāyotthāyai
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थाभ्यः pañcakaṣāyotthābhyaḥ
Ablative पञ्चकषायोत्थायाः pañcakaṣāyotthāyāḥ
पञ्चकषायोत्थाभ्याम् pañcakaṣāyotthābhyām
पञ्चकषायोत्थाभ्यः pañcakaṣāyotthābhyaḥ
Genitive पञ्चकषायोत्थायाः pañcakaṣāyotthāyāḥ
पञ्चकषायोत्थयोः pañcakaṣāyotthayoḥ
पञ्चकषायोत्थानाम् pañcakaṣāyotthānām
Locative पञ्चकषायोत्थायाम् pañcakaṣāyotthāyām
पञ्चकषायोत्थयोः pañcakaṣāyotthayoḥ
पञ्चकषायोत्थासु pañcakaṣāyotthāsu