| Singular | Dual | Plural |
Nominative |
पञ्चकषायोत्थम्
pañcakaṣāyottham
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थानि
pañcakaṣāyotthāni
|
Vocative |
पञ्चकषायोत्थ
pañcakaṣāyottha
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थानि
pañcakaṣāyotthāni
|
Accusative |
पञ्चकषायोत्थम्
pañcakaṣāyottham
|
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थानि
pañcakaṣāyotthāni
|
Instrumental |
पञ्चकषायोत्थेन
pañcakaṣāyotthena
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थैः
pañcakaṣāyotthaiḥ
|
Dative |
पञ्चकषायोत्थाय
pañcakaṣāyotthāya
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थेभ्यः
pañcakaṣāyotthebhyaḥ
|
Ablative |
पञ्चकषायोत्थात्
pañcakaṣāyotthāt
|
पञ्चकषायोत्थाभ्याम्
pañcakaṣāyotthābhyām
|
पञ्चकषायोत्थेभ्यः
pañcakaṣāyotthebhyaḥ
|
Genitive |
पञ्चकषायोत्थस्य
pañcakaṣāyotthasya
|
पञ्चकषायोत्थयोः
pañcakaṣāyotthayoḥ
|
पञ्चकषायोत्थानाम्
pañcakaṣāyotthānām
|
Locative |
पञ्चकषायोत्थे
pañcakaṣāyotthe
|
पञ्चकषायोत्थयोः
pañcakaṣāyotthayoḥ
|
पञ्चकषायोत्थेषु
pañcakaṣāyottheṣu
|