| Singular | Dual | Plural |
Nominative |
पञ्चकापित्थः
pañcakāpitthaḥ
|
पञ्चकापित्थौ
pañcakāpitthau
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Vocative |
पञ्चकापित्थ
pañcakāpittha
|
पञ्चकापित्थौ
pañcakāpitthau
|
पञ्चकापित्थाः
pañcakāpitthāḥ
|
Accusative |
पञ्चकापित्थम्
pañcakāpittham
|
पञ्चकापित्थौ
pañcakāpitthau
|
पञ्चकापित्थान्
pañcakāpitthān
|
Instrumental |
पञ्चकापित्थेन
pañcakāpitthena
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थैः
pañcakāpitthaiḥ
|
Dative |
पञ्चकापित्थाय
pañcakāpitthāya
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थेभ्यः
pañcakāpitthebhyaḥ
|
Ablative |
पञ्चकापित्थात्
pañcakāpitthāt
|
पञ्चकापित्थाभ्याम्
pañcakāpitthābhyām
|
पञ्चकापित्थेभ्यः
pañcakāpitthebhyaḥ
|
Genitive |
पञ्चकापित्थस्य
pañcakāpitthasya
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थानाम्
pañcakāpitthānām
|
Locative |
पञ्चकापित्थे
pañcakāpitthe
|
पञ्चकापित्थयोः
pañcakāpitthayoḥ
|
पञ्चकापित्थेषु
pañcakāpittheṣu
|