Sanskrit tools

Sanskrit declension


Declension of पञ्चकापित्थ pañcakāpittha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकापित्थम् pañcakāpittham
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थानि pañcakāpitthāni
Vocative पञ्चकापित्थ pañcakāpittha
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थानि pañcakāpitthāni
Accusative पञ्चकापित्थम् pañcakāpittham
पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थानि pañcakāpitthāni
Instrumental पञ्चकापित्थेन pañcakāpitthena
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थैः pañcakāpitthaiḥ
Dative पञ्चकापित्थाय pañcakāpitthāya
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थेभ्यः pañcakāpitthebhyaḥ
Ablative पञ्चकापित्थात् pañcakāpitthāt
पञ्चकापित्थाभ्याम् pañcakāpitthābhyām
पञ्चकापित्थेभ्यः pañcakāpitthebhyaḥ
Genitive पञ्चकापित्थस्य pañcakāpitthasya
पञ्चकापित्थयोः pañcakāpitthayoḥ
पञ्चकापित्थानाम् pañcakāpitthānām
Locative पञ्चकापित्थे pañcakāpitthe
पञ्चकापित्थयोः pañcakāpitthayoḥ
पञ्चकापित्थेषु pañcakāpittheṣu