| Singular | Dual | Plural |
Nominative |
पञ्चकालक्रियादीपः
pañcakālakriyādīpaḥ
|
पञ्चकालक्रियादीपौ
pañcakālakriyādīpau
|
पञ्चकालक्रियादीपाः
pañcakālakriyādīpāḥ
|
Vocative |
पञ्चकालक्रियादीप
pañcakālakriyādīpa
|
पञ्चकालक्रियादीपौ
pañcakālakriyādīpau
|
पञ्चकालक्रियादीपाः
pañcakālakriyādīpāḥ
|
Accusative |
पञ्चकालक्रियादीपम्
pañcakālakriyādīpam
|
पञ्चकालक्रियादीपौ
pañcakālakriyādīpau
|
पञ्चकालक्रियादीपान्
pañcakālakriyādīpān
|
Instrumental |
पञ्चकालक्रियादीपेन
pañcakālakriyādīpena
|
पञ्चकालक्रियादीपाभ्याम्
pañcakālakriyādīpābhyām
|
पञ्चकालक्रियादीपैः
pañcakālakriyādīpaiḥ
|
Dative |
पञ्चकालक्रियादीपाय
pañcakālakriyādīpāya
|
पञ्चकालक्रियादीपाभ्याम्
pañcakālakriyādīpābhyām
|
पञ्चकालक्रियादीपेभ्यः
pañcakālakriyādīpebhyaḥ
|
Ablative |
पञ्चकालक्रियादीपात्
pañcakālakriyādīpāt
|
पञ्चकालक्रियादीपाभ्याम्
pañcakālakriyādīpābhyām
|
पञ्चकालक्रियादीपेभ्यः
pañcakālakriyādīpebhyaḥ
|
Genitive |
पञ्चकालक्रियादीपस्य
pañcakālakriyādīpasya
|
पञ्चकालक्रियादीपयोः
pañcakālakriyādīpayoḥ
|
पञ्चकालक्रियादीपानाम्
pañcakālakriyādīpānām
|
Locative |
पञ्चकालक्रियादीपे
pañcakālakriyādīpe
|
पञ्चकालक्रियादीपयोः
pañcakālakriyādīpayoḥ
|
पञ्चकालक्रियादीपेषु
pañcakālakriyādīpeṣu
|