Sanskrit tools

Sanskrit declension


Declension of पञ्चकालक्रियादीप pañcakālakriyādīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकालक्रियादीपः pañcakālakriyādīpaḥ
पञ्चकालक्रियादीपौ pañcakālakriyādīpau
पञ्चकालक्रियादीपाः pañcakālakriyādīpāḥ
Vocative पञ्चकालक्रियादीप pañcakālakriyādīpa
पञ्चकालक्रियादीपौ pañcakālakriyādīpau
पञ्चकालक्रियादीपाः pañcakālakriyādīpāḥ
Accusative पञ्चकालक्रियादीपम् pañcakālakriyādīpam
पञ्चकालक्रियादीपौ pañcakālakriyādīpau
पञ्चकालक्रियादीपान् pañcakālakriyādīpān
Instrumental पञ्चकालक्रियादीपेन pañcakālakriyādīpena
पञ्चकालक्रियादीपाभ्याम् pañcakālakriyādīpābhyām
पञ्चकालक्रियादीपैः pañcakālakriyādīpaiḥ
Dative पञ्चकालक्रियादीपाय pañcakālakriyādīpāya
पञ्चकालक्रियादीपाभ्याम् pañcakālakriyādīpābhyām
पञ्चकालक्रियादीपेभ्यः pañcakālakriyādīpebhyaḥ
Ablative पञ्चकालक्रियादीपात् pañcakālakriyādīpāt
पञ्चकालक्रियादीपाभ्याम् pañcakālakriyādīpābhyām
पञ्चकालक्रियादीपेभ्यः pañcakālakriyādīpebhyaḥ
Genitive पञ्चकालक्रियादीपस्य pañcakālakriyādīpasya
पञ्चकालक्रियादीपयोः pañcakālakriyādīpayoḥ
पञ्चकालक्रियादीपानाम् pañcakālakriyādīpānām
Locative पञ्चकालक्रियादीपे pañcakālakriyādīpe
पञ्चकालक्रियादीपयोः pañcakālakriyādīpayoḥ
पञ्चकालक्रियादीपेषु pañcakālakriyādīpeṣu