Sanskrit tools

Sanskrit declension


Declension of पञ्चकूर्च pañcakūrca, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकूर्चम् pañcakūrcam
पञ्चकूर्चे pañcakūrce
पञ्चकूर्चानि pañcakūrcāni
Vocative पञ्चकूर्च pañcakūrca
पञ्चकूर्चे pañcakūrce
पञ्चकूर्चानि pañcakūrcāni
Accusative पञ्चकूर्चम् pañcakūrcam
पञ्चकूर्चे pañcakūrce
पञ्चकूर्चानि pañcakūrcāni
Instrumental पञ्चकूर्चेन pañcakūrcena
पञ्चकूर्चाभ्याम् pañcakūrcābhyām
पञ्चकूर्चैः pañcakūrcaiḥ
Dative पञ्चकूर्चाय pañcakūrcāya
पञ्चकूर्चाभ्याम् pañcakūrcābhyām
पञ्चकूर्चेभ्यः pañcakūrcebhyaḥ
Ablative पञ्चकूर्चात् pañcakūrcāt
पञ्चकूर्चाभ्याम् pañcakūrcābhyām
पञ्चकूर्चेभ्यः pañcakūrcebhyaḥ
Genitive पञ्चकूर्चस्य pañcakūrcasya
पञ्चकूर्चयोः pañcakūrcayoḥ
पञ्चकूर्चानाम् pañcakūrcānām
Locative पञ्चकूर्चे pañcakūrce
पञ्चकूर्चयोः pañcakūrcayoḥ
पञ्चकूर्चेषु pañcakūrceṣu