Sanskrit tools

Sanskrit declension


Declension of पञ्चकृत्य pañcakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकृत्यम् pañcakṛtyam
पञ्चकृत्ये pañcakṛtye
पञ्चकृत्यानि pañcakṛtyāni
Vocative पञ्चकृत्य pañcakṛtya
पञ्चकृत्ये pañcakṛtye
पञ्चकृत्यानि pañcakṛtyāni
Accusative पञ्चकृत्यम् pañcakṛtyam
पञ्चकृत्ये pañcakṛtye
पञ्चकृत्यानि pañcakṛtyāni
Instrumental पञ्चकृत्येन pañcakṛtyena
पञ्चकृत्याभ्याम् pañcakṛtyābhyām
पञ्चकृत्यैः pañcakṛtyaiḥ
Dative पञ्चकृत्याय pañcakṛtyāya
पञ्चकृत्याभ्याम् pañcakṛtyābhyām
पञ्चकृत्येभ्यः pañcakṛtyebhyaḥ
Ablative पञ्चकृत्यात् pañcakṛtyāt
पञ्चकृत्याभ्याम् pañcakṛtyābhyām
पञ्चकृत्येभ्यः pañcakṛtyebhyaḥ
Genitive पञ्चकृत्यस्य pañcakṛtyasya
पञ्चकृत्ययोः pañcakṛtyayoḥ
पञ्चकृत्यानाम् pañcakṛtyānām
Locative पञ्चकृत्ये pañcakṛtye
पञ्चकृत्ययोः pañcakṛtyayoḥ
पञ्चकृत्येषु pañcakṛtyeṣu