| Singular | Dual | Plural |
Nominative |
पञ्चकृत्यः
pañcakṛtyaḥ
|
पञ्चकृत्यौ
pañcakṛtyau
|
पञ्चकृत्याः
pañcakṛtyāḥ
|
Vocative |
पञ्चकृत्य
pañcakṛtya
|
पञ्चकृत्यौ
pañcakṛtyau
|
पञ्चकृत्याः
pañcakṛtyāḥ
|
Accusative |
पञ्चकृत्यम्
pañcakṛtyam
|
पञ्चकृत्यौ
pañcakṛtyau
|
पञ्चकृत्यान्
pañcakṛtyān
|
Instrumental |
पञ्चकृत्येन
pañcakṛtyena
|
पञ्चकृत्याभ्याम्
pañcakṛtyābhyām
|
पञ्चकृत्यैः
pañcakṛtyaiḥ
|
Dative |
पञ्चकृत्याय
pañcakṛtyāya
|
पञ्चकृत्याभ्याम्
pañcakṛtyābhyām
|
पञ्चकृत्येभ्यः
pañcakṛtyebhyaḥ
|
Ablative |
पञ्चकृत्यात्
pañcakṛtyāt
|
पञ्चकृत्याभ्याम्
pañcakṛtyābhyām
|
पञ्चकृत्येभ्यः
pañcakṛtyebhyaḥ
|
Genitive |
पञ्चकृत्यस्य
pañcakṛtyasya
|
पञ्चकृत्ययोः
pañcakṛtyayoḥ
|
पञ्चकृत्यानाम्
pañcakṛtyānām
|
Locative |
पञ्चकृत्ये
pañcakṛtye
|
पञ्चकृत्ययोः
pañcakṛtyayoḥ
|
पञ्चकृत्येषु
pañcakṛtyeṣu
|