| Singular | Dual | Plural |
Nominative |
पञ्चकृष्णलकः
pañcakṛṣṇalakaḥ
|
पञ्चकृष्णलकौ
pañcakṛṣṇalakau
|
पञ्चकृष्णलकाः
pañcakṛṣṇalakāḥ
|
Vocative |
पञ्चकृष्णलक
pañcakṛṣṇalaka
|
पञ्चकृष्णलकौ
pañcakṛṣṇalakau
|
पञ्चकृष्णलकाः
pañcakṛṣṇalakāḥ
|
Accusative |
पञ्चकृष्णलकम्
pañcakṛṣṇalakam
|
पञ्चकृष्णलकौ
pañcakṛṣṇalakau
|
पञ्चकृष्णलकान्
pañcakṛṣṇalakān
|
Instrumental |
पञ्चकृष्णलकेन
pañcakṛṣṇalakena
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकैः
pañcakṛṣṇalakaiḥ
|
Dative |
पञ्चकृष्णलकाय
pañcakṛṣṇalakāya
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकेभ्यः
pañcakṛṣṇalakebhyaḥ
|
Ablative |
पञ्चकृष्णलकात्
pañcakṛṣṇalakāt
|
पञ्चकृष्णलकाभ्याम्
pañcakṛṣṇalakābhyām
|
पञ्चकृष्णलकेभ्यः
pañcakṛṣṇalakebhyaḥ
|
Genitive |
पञ्चकृष्णलकस्य
pañcakṛṣṇalakasya
|
पञ्चकृष्णलकयोः
pañcakṛṣṇalakayoḥ
|
पञ्चकृष्णलकानाम्
pañcakṛṣṇalakānām
|
Locative |
पञ्चकृष्णलके
pañcakṛṣṇalake
|
पञ्चकृष्णलकयोः
pañcakṛṣṇalakayoḥ
|
पञ्चकृष्णलकेषु
pañcakṛṣṇalakeṣu
|