Sanskrit tools

Sanskrit declension


Declension of पञ्चकोण pañcakoṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकोणः pañcakoṇaḥ
पञ्चकोणौ pañcakoṇau
पञ्चकोणाः pañcakoṇāḥ
Vocative पञ्चकोण pañcakoṇa
पञ्चकोणौ pañcakoṇau
पञ्चकोणाः pañcakoṇāḥ
Accusative पञ्चकोणम् pañcakoṇam
पञ्चकोणौ pañcakoṇau
पञ्चकोणान् pañcakoṇān
Instrumental पञ्चकोणेन pañcakoṇena
पञ्चकोणाभ्याम् pañcakoṇābhyām
पञ्चकोणैः pañcakoṇaiḥ
Dative पञ्चकोणाय pañcakoṇāya
पञ्चकोणाभ्याम् pañcakoṇābhyām
पञ्चकोणेभ्यः pañcakoṇebhyaḥ
Ablative पञ्चकोणात् pañcakoṇāt
पञ्चकोणाभ्याम् pañcakoṇābhyām
पञ्चकोणेभ्यः pañcakoṇebhyaḥ
Genitive पञ्चकोणस्य pañcakoṇasya
पञ्चकोणयोः pañcakoṇayoḥ
पञ्चकोणानाम् pañcakoṇānām
Locative पञ्चकोणे pañcakoṇe
पञ्चकोणयोः pañcakoṇayoḥ
पञ्चकोणेषु pañcakoṇeṣu