Sanskrit tools

Sanskrit declension


Declension of पञ्चकोशविवेक pañcakośaviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकोशविवेकः pañcakośavivekaḥ
पञ्चकोशविवेकौ pañcakośavivekau
पञ्चकोशविवेकाः pañcakośavivekāḥ
Vocative पञ्चकोशविवेक pañcakośaviveka
पञ्चकोशविवेकौ pañcakośavivekau
पञ्चकोशविवेकाः pañcakośavivekāḥ
Accusative पञ्चकोशविवेकम् pañcakośavivekam
पञ्चकोशविवेकौ pañcakośavivekau
पञ्चकोशविवेकान् pañcakośavivekān
Instrumental पञ्चकोशविवेकेन pañcakośavivekena
पञ्चकोशविवेकाभ्याम् pañcakośavivekābhyām
पञ्चकोशविवेकैः pañcakośavivekaiḥ
Dative पञ्चकोशविवेकाय pañcakośavivekāya
पञ्चकोशविवेकाभ्याम् pañcakośavivekābhyām
पञ्चकोशविवेकेभ्यः pañcakośavivekebhyaḥ
Ablative पञ्चकोशविवेकात् pañcakośavivekāt
पञ्चकोशविवेकाभ्याम् pañcakośavivekābhyām
पञ्चकोशविवेकेभ्यः pañcakośavivekebhyaḥ
Genitive पञ्चकोशविवेकस्य pañcakośavivekasya
पञ्चकोशविवेकयोः pañcakośavivekayoḥ
पञ्चकोशविवेकानाम् pañcakośavivekānām
Locative पञ्चकोशविवेके pañcakośaviveke
पञ्चकोशविवेकयोः pañcakośavivekayoḥ
पञ्चकोशविवेकेषु pañcakośavivekeṣu