Sanskrit tools

Sanskrit declension


Declension of पञ्चकोशसंन्यासाचार pañcakośasaṁnyāsācāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चकोशसंन्यासाचारः pañcakośasaṁnyāsācāraḥ
पञ्चकोशसंन्यासाचारौ pañcakośasaṁnyāsācārau
पञ्चकोशसंन्यासाचाराः pañcakośasaṁnyāsācārāḥ
Vocative पञ्चकोशसंन्यासाचार pañcakośasaṁnyāsācāra
पञ्चकोशसंन्यासाचारौ pañcakośasaṁnyāsācārau
पञ्चकोशसंन्यासाचाराः pañcakośasaṁnyāsācārāḥ
Accusative पञ्चकोशसंन्यासाचारम् pañcakośasaṁnyāsācāram
पञ्चकोशसंन्यासाचारौ pañcakośasaṁnyāsācārau
पञ्चकोशसंन्यासाचारान् pañcakośasaṁnyāsācārān
Instrumental पञ्चकोशसंन्यासाचारेण pañcakośasaṁnyāsācāreṇa
पञ्चकोशसंन्यासाचाराभ्याम् pañcakośasaṁnyāsācārābhyām
पञ्चकोशसंन्यासाचारैः pañcakośasaṁnyāsācāraiḥ
Dative पञ्चकोशसंन्यासाचाराय pañcakośasaṁnyāsācārāya
पञ्चकोशसंन्यासाचाराभ्याम् pañcakośasaṁnyāsācārābhyām
पञ्चकोशसंन्यासाचारेभ्यः pañcakośasaṁnyāsācārebhyaḥ
Ablative पञ्चकोशसंन्यासाचारात् pañcakośasaṁnyāsācārāt
पञ्चकोशसंन्यासाचाराभ्याम् pañcakośasaṁnyāsācārābhyām
पञ्चकोशसंन्यासाचारेभ्यः pañcakośasaṁnyāsācārebhyaḥ
Genitive पञ्चकोशसंन्यासाचारस्य pañcakośasaṁnyāsācārasya
पञ्चकोशसंन्यासाचारयोः pañcakośasaṁnyāsācārayoḥ
पञ्चकोशसंन्यासाचाराणाम् pañcakośasaṁnyāsācārāṇām
Locative पञ्चकोशसंन्यासाचारे pañcakośasaṁnyāsācāre
पञ्चकोशसंन्यासाचारयोः pañcakośasaṁnyāsācārayoḥ
पञ्चकोशसंन्यासाचारेषु pañcakośasaṁnyāsācāreṣu