Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रम pañcakrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्रमः pañcakramaḥ
पञ्चक्रमौ pañcakramau
पञ्चक्रमाः pañcakramāḥ
Vocative पञ्चक्रम pañcakrama
पञ्चक्रमौ pañcakramau
पञ्चक्रमाः pañcakramāḥ
Accusative पञ्चक्रमम् pañcakramam
पञ्चक्रमौ pañcakramau
पञ्चक्रमान् pañcakramān
Instrumental पञ्चक्रमेण pañcakrameṇa
पञ्चक्रमाभ्याम् pañcakramābhyām
पञ्चक्रमैः pañcakramaiḥ
Dative पञ्चक्रमाय pañcakramāya
पञ्चक्रमाभ्याम् pañcakramābhyām
पञ्चक्रमेभ्यः pañcakramebhyaḥ
Ablative पञ्चक्रमात् pañcakramāt
पञ्चक्रमाभ्याम् pañcakramābhyām
पञ्चक्रमेभ्यः pañcakramebhyaḥ
Genitive पञ्चक्रमस्य pañcakramasya
पञ्चक्रमयोः pañcakramayoḥ
पञ्चक्रमाणाम् pañcakramāṇām
Locative पञ्चक्रमे pañcakrame
पञ्चक्रमयोः pañcakramayoḥ
पञ्चक्रमेषु pañcakrameṣu