Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोश pañcakrośa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोशः pañcakrośaḥ
पञ्चक्रोशौ pañcakrośau
पञ्चक्रोशाः pañcakrośāḥ
Vocative पञ्चक्रोश pañcakrośa
पञ्चक्रोशौ pañcakrośau
पञ्चक्रोशाः pañcakrośāḥ
Accusative पञ्चक्रोशम् pañcakrośam
पञ्चक्रोशौ pañcakrośau
पञ्चक्रोशान् pañcakrośān
Instrumental पञ्चक्रोशेन pañcakrośena
पञ्चक्रोशाभ्याम् pañcakrośābhyām
पञ्चक्रोशैः pañcakrośaiḥ
Dative पञ्चक्रोशाय pañcakrośāya
पञ्चक्रोशाभ्याम् pañcakrośābhyām
पञ्चक्रोशेभ्यः pañcakrośebhyaḥ
Ablative पञ्चक्रोशात् pañcakrośāt
पञ्चक्रोशाभ्याम् pañcakrośābhyām
पञ्चक्रोशेभ्यः pañcakrośebhyaḥ
Genitive पञ्चक्रोशस्य pañcakrośasya
पञ्चक्रोशयोः pañcakrośayoḥ
पञ्चक्रोशानाम् pañcakrośānām
Locative पञ्चक्रोशे pañcakrośe
पञ्चक्रोशयोः pañcakrośayoḥ
पञ्चक्रोशेषु pañcakrośeṣu