Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोशमञ्जरीसुदर्शन pañcakrośamañjarīsudarśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोशमञ्जरीसुदर्शनम् pañcakrośamañjarīsudarśanam
पञ्चक्रोशमञ्जरीसुदर्शने pañcakrośamañjarīsudarśane
पञ्चक्रोशमञ्जरीसुदर्शनानि pañcakrośamañjarīsudarśanāni
Vocative पञ्चक्रोशमञ्जरीसुदर्शन pañcakrośamañjarīsudarśana
पञ्चक्रोशमञ्जरीसुदर्शने pañcakrośamañjarīsudarśane
पञ्चक्रोशमञ्जरीसुदर्शनानि pañcakrośamañjarīsudarśanāni
Accusative पञ्चक्रोशमञ्जरीसुदर्शनम् pañcakrośamañjarīsudarśanam
पञ्चक्रोशमञ्जरीसुदर्शने pañcakrośamañjarīsudarśane
पञ्चक्रोशमञ्जरीसुदर्शनानि pañcakrośamañjarīsudarśanāni
Instrumental पञ्चक्रोशमञ्जरीसुदर्शनेन pañcakrośamañjarīsudarśanena
पञ्चक्रोशमञ्जरीसुदर्शनाभ्याम् pañcakrośamañjarīsudarśanābhyām
पञ्चक्रोशमञ्जरीसुदर्शनैः pañcakrośamañjarīsudarśanaiḥ
Dative पञ्चक्रोशमञ्जरीसुदर्शनाय pañcakrośamañjarīsudarśanāya
पञ्चक्रोशमञ्जरीसुदर्शनाभ्याम् pañcakrośamañjarīsudarśanābhyām
पञ्चक्रोशमञ्जरीसुदर्शनेभ्यः pañcakrośamañjarīsudarśanebhyaḥ
Ablative पञ्चक्रोशमञ्जरीसुदर्शनात् pañcakrośamañjarīsudarśanāt
पञ्चक्रोशमञ्जरीसुदर्शनाभ्याम् pañcakrośamañjarīsudarśanābhyām
पञ्चक्रोशमञ्जरीसुदर्शनेभ्यः pañcakrośamañjarīsudarśanebhyaḥ
Genitive पञ्चक्रोशमञ्जरीसुदर्शनस्य pañcakrośamañjarīsudarśanasya
पञ्चक्रोशमञ्जरीसुदर्शनयोः pañcakrośamañjarīsudarśanayoḥ
पञ्चक्रोशमञ्जरीसुदर्शनानाम् pañcakrośamañjarīsudarśanānām
Locative पञ्चक्रोशमञ्जरीसुदर्शने pañcakrośamañjarīsudarśane
पञ्चक्रोशमञ्जरीसुदर्शनयोः pañcakrośamañjarīsudarśanayoḥ
पञ्चक्रोशमञ्जरीसुदर्शनेषु pañcakrośamañjarīsudarśaneṣu