| Singular | Dual | Plural |
Nominative |
पञ्चक्रोशीयात्राविधिः
pañcakrośīyātrāvidhiḥ
|
पञ्चक्रोशीयात्राविधी
pañcakrośīyātrāvidhī
|
पञ्चक्रोशीयात्राविधयः
pañcakrośīyātrāvidhayaḥ
|
Vocative |
पञ्चक्रोशीयात्राविधे
pañcakrośīyātrāvidhe
|
पञ्चक्रोशीयात्राविधी
pañcakrośīyātrāvidhī
|
पञ्चक्रोशीयात्राविधयः
pañcakrośīyātrāvidhayaḥ
|
Accusative |
पञ्चक्रोशीयात्राविधिम्
pañcakrośīyātrāvidhim
|
पञ्चक्रोशीयात्राविधी
pañcakrośīyātrāvidhī
|
पञ्चक्रोशीयात्राविधीन्
pañcakrośīyātrāvidhīn
|
Instrumental |
पञ्चक्रोशीयात्राविधिना
pañcakrośīyātrāvidhinā
|
पञ्चक्रोशीयात्राविधिभ्याम्
pañcakrośīyātrāvidhibhyām
|
पञ्चक्रोशीयात्राविधिभिः
pañcakrośīyātrāvidhibhiḥ
|
Dative |
पञ्चक्रोशीयात्राविधये
pañcakrośīyātrāvidhaye
|
पञ्चक्रोशीयात्राविधिभ्याम्
pañcakrośīyātrāvidhibhyām
|
पञ्चक्रोशीयात्राविधिभ्यः
pañcakrośīyātrāvidhibhyaḥ
|
Ablative |
पञ्चक्रोशीयात्राविधेः
pañcakrośīyātrāvidheḥ
|
पञ्चक्रोशीयात्राविधिभ्याम्
pañcakrośīyātrāvidhibhyām
|
पञ्चक्रोशीयात्राविधिभ्यः
pañcakrośīyātrāvidhibhyaḥ
|
Genitive |
पञ्चक्रोशीयात्राविधेः
pañcakrośīyātrāvidheḥ
|
पञ्चक्रोशीयात्राविध्योः
pañcakrośīyātrāvidhyoḥ
|
पञ्चक्रोशीयात्राविधीनाम्
pañcakrośīyātrāvidhīnām
|
Locative |
पञ्चक्रोशीयात्राविधौ
pañcakrośīyātrāvidhau
|
पञ्चक्रोशीयात्राविध्योः
pañcakrośīyātrāvidhyoḥ
|
पञ्चक्रोशीयात्राविधिषु
pañcakrośīyātrāvidhiṣu
|