Sanskrit tools

Sanskrit declension


Declension of पञ्चक्रोष्टृ pañcakroṣṭṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative पञ्चक्रोष्टा pañcakroṣṭā
पञ्चक्रोष्टारौ pañcakroṣṭārau
पञ्चक्रोष्टारः pañcakroṣṭāraḥ
Vocative पञ्चक्रोष्टः pañcakroṣṭaḥ
पञ्चक्रोष्टारौ pañcakroṣṭārau
पञ्चक्रोष्टारः pañcakroṣṭāraḥ
Accusative पञ्चक्रोष्टारम् pañcakroṣṭāram
पञ्चक्रोष्टारौ pañcakroṣṭārau
पञ्चक्रोष्टॄन् pañcakroṣṭṝn
Instrumental पञ्चक्रोष्ट्रा pañcakroṣṭrā
पञ्चक्रोष्टृभ्याम् pañcakroṣṭṛbhyām
पञ्चक्रोष्टृभिः pañcakroṣṭṛbhiḥ
Dative पञ्चक्रोष्ट्रे pañcakroṣṭre
पञ्चक्रोष्टृभ्याम् pañcakroṣṭṛbhyām
पञ्चक्रोष्टृभ्यः pañcakroṣṭṛbhyaḥ
Ablative पञ्चक्रोष्टुः pañcakroṣṭuḥ
पञ्चक्रोष्टृभ्याम् pañcakroṣṭṛbhyām
पञ्चक्रोष्टृभ्यः pañcakroṣṭṛbhyaḥ
Genitive पञ्चक्रोष्टुः pañcakroṣṭuḥ
पञ्चक्रोष्ट्रोः pañcakroṣṭroḥ
पञ्चक्रोष्टॄणाम् pañcakroṣṭṝṇām
Locative पञ्चक्रोष्टरि pañcakroṣṭari
पञ्चक्रोष्ट्रोः pañcakroṣṭroḥ
पञ्चक्रोष्टृषु pañcakroṣṭṛṣu