| Singular | Dual | Plural |
Nominative |
पञ्चक्लेशभेदा
pañcakleśabhedā
|
पञ्चक्लेशभेदे
pañcakleśabhede
|
पञ्चक्लेशभेदाः
pañcakleśabhedāḥ
|
Vocative |
पञ्चक्लेशभेदे
pañcakleśabhede
|
पञ्चक्लेशभेदे
pañcakleśabhede
|
पञ्चक्लेशभेदाः
pañcakleśabhedāḥ
|
Accusative |
पञ्चक्लेशभेदाम्
pañcakleśabhedām
|
पञ्चक्लेशभेदे
pañcakleśabhede
|
पञ्चक्लेशभेदाः
pañcakleśabhedāḥ
|
Instrumental |
पञ्चक्लेशभेदया
pañcakleśabhedayā
|
पञ्चक्लेशभेदाभ्याम्
pañcakleśabhedābhyām
|
पञ्चक्लेशभेदाभिः
pañcakleśabhedābhiḥ
|
Dative |
पञ्चक्लेशभेदायै
pañcakleśabhedāyai
|
पञ्चक्लेशभेदाभ्याम्
pañcakleśabhedābhyām
|
पञ्चक्लेशभेदाभ्यः
pañcakleśabhedābhyaḥ
|
Ablative |
पञ्चक्लेशभेदायाः
pañcakleśabhedāyāḥ
|
पञ्चक्लेशभेदाभ्याम्
pañcakleśabhedābhyām
|
पञ्चक्लेशभेदाभ्यः
pañcakleśabhedābhyaḥ
|
Genitive |
पञ्चक्लेशभेदायाः
pañcakleśabhedāyāḥ
|
पञ्चक्लेशभेदयोः
pañcakleśabhedayoḥ
|
पञ्चक्लेशभेदानाम्
pañcakleśabhedānām
|
Locative |
पञ्चक्लेशभेदायाम्
pañcakleśabhedāyām
|
पञ्चक्लेशभेदयोः
pañcakleśabhedayoḥ
|
पञ्चक्लेशभेदासु
pañcakleśabhedāsu
|