Sanskrit tools

Sanskrit declension


Declension of पञ्चक्लेशभेदा pañcakleśabhedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्लेशभेदा pañcakleśabhedā
पञ्चक्लेशभेदे pañcakleśabhede
पञ्चक्लेशभेदाः pañcakleśabhedāḥ
Vocative पञ्चक्लेशभेदे pañcakleśabhede
पञ्चक्लेशभेदे pañcakleśabhede
पञ्चक्लेशभेदाः pañcakleśabhedāḥ
Accusative पञ्चक्लेशभेदाम् pañcakleśabhedām
पञ्चक्लेशभेदे pañcakleśabhede
पञ्चक्लेशभेदाः pañcakleśabhedāḥ
Instrumental पञ्चक्लेशभेदया pañcakleśabhedayā
पञ्चक्लेशभेदाभ्याम् pañcakleśabhedābhyām
पञ्चक्लेशभेदाभिः pañcakleśabhedābhiḥ
Dative पञ्चक्लेशभेदायै pañcakleśabhedāyai
पञ्चक्लेशभेदाभ्याम् pañcakleśabhedābhyām
पञ्चक्लेशभेदाभ्यः pañcakleśabhedābhyaḥ
Ablative पञ्चक्लेशभेदायाः pañcakleśabhedāyāḥ
पञ्चक्लेशभेदाभ्याम् pañcakleśabhedābhyām
पञ्चक्लेशभेदाभ्यः pañcakleśabhedābhyaḥ
Genitive पञ्चक्लेशभेदायाः pañcakleśabhedāyāḥ
पञ्चक्लेशभेदयोः pañcakleśabhedayoḥ
पञ्चक्लेशभेदानाम् pañcakleśabhedānām
Locative पञ्चक्लेशभेदायाम् pañcakleśabhedāyām
पञ्चक्लेशभेदयोः pañcakleśabhedayoḥ
पञ्चक्लेशभेदासु pañcakleśabhedāsu