Sanskrit tools

Sanskrit declension


Declension of पञ्चक्षार pañcakṣāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चक्षारम् pañcakṣāram
पञ्चक्षारे pañcakṣāre
पञ्चक्षाराणि pañcakṣārāṇi
Vocative पञ्चक्षार pañcakṣāra
पञ्चक्षारे pañcakṣāre
पञ्चक्षाराणि pañcakṣārāṇi
Accusative पञ्चक्षारम् pañcakṣāram
पञ्चक्षारे pañcakṣāre
पञ्चक्षाराणि pañcakṣārāṇi
Instrumental पञ्चक्षारेण pañcakṣāreṇa
पञ्चक्षाराभ्याम् pañcakṣārābhyām
पञ्चक्षारैः pañcakṣāraiḥ
Dative पञ्चक्षाराय pañcakṣārāya
पञ्चक्षाराभ्याम् pañcakṣārābhyām
पञ्चक्षारेभ्यः pañcakṣārebhyaḥ
Ablative पञ्चक्षारात् pañcakṣārāt
पञ्चक्षाराभ्याम् pañcakṣārābhyām
पञ्चक्षारेभ्यः pañcakṣārebhyaḥ
Genitive पञ्चक्षारस्य pañcakṣārasya
पञ्चक्षारयोः pañcakṣārayoḥ
पञ्चक्षाराणाम् pañcakṣārāṇām
Locative पञ्चक्षारे pañcakṣāre
पञ्चक्षारयोः pañcakṣārayoḥ
पञ्चक्षारेषु pañcakṣāreṣu