| Singular | Dual | Plural |
Nominative |
पञ्चक्षारम्
pañcakṣāram
|
पञ्चक्षारे
pañcakṣāre
|
पञ्चक्षाराणि
pañcakṣārāṇi
|
Vocative |
पञ्चक्षार
pañcakṣāra
|
पञ्चक्षारे
pañcakṣāre
|
पञ्चक्षाराणि
pañcakṣārāṇi
|
Accusative |
पञ्चक्षारम्
pañcakṣāram
|
पञ्चक्षारे
pañcakṣāre
|
पञ्चक्षाराणि
pañcakṣārāṇi
|
Instrumental |
पञ्चक्षारेण
pañcakṣāreṇa
|
पञ्चक्षाराभ्याम्
pañcakṣārābhyām
|
पञ्चक्षारैः
pañcakṣāraiḥ
|
Dative |
पञ्चक्षाराय
pañcakṣārāya
|
पञ्चक्षाराभ्याम्
pañcakṣārābhyām
|
पञ्चक्षारेभ्यः
pañcakṣārebhyaḥ
|
Ablative |
पञ्चक्षारात्
pañcakṣārāt
|
पञ्चक्षाराभ्याम्
pañcakṣārābhyām
|
पञ्चक्षारेभ्यः
pañcakṣārebhyaḥ
|
Genitive |
पञ्चक्षारस्य
pañcakṣārasya
|
पञ्चक्षारयोः
pañcakṣārayoḥ
|
पञ्चक्षाराणाम्
pañcakṣārāṇām
|
Locative |
पञ्चक्षारे
pañcakṣāre
|
पञ्चक्षारयोः
pañcakṣārayoḥ
|
पञ्चक्षारेषु
pañcakṣāreṣu
|