Sanskrit tools

Sanskrit declension


Declension of पञ्चगण्डक pañcagaṇḍaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगण्डकः pañcagaṇḍakaḥ
पञ्चगण्डकौ pañcagaṇḍakau
पञ्चगण्डकाः pañcagaṇḍakāḥ
Vocative पञ्चगण्डक pañcagaṇḍaka
पञ्चगण्डकौ pañcagaṇḍakau
पञ्चगण्डकाः pañcagaṇḍakāḥ
Accusative पञ्चगण्डकम् pañcagaṇḍakam
पञ्चगण्डकौ pañcagaṇḍakau
पञ्चगण्डकान् pañcagaṇḍakān
Instrumental पञ्चगण्डकेन pañcagaṇḍakena
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकैः pañcagaṇḍakaiḥ
Dative पञ्चगण्डकाय pañcagaṇḍakāya
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकेभ्यः pañcagaṇḍakebhyaḥ
Ablative पञ्चगण्डकात् pañcagaṇḍakāt
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकेभ्यः pañcagaṇḍakebhyaḥ
Genitive पञ्चगण्डकस्य pañcagaṇḍakasya
पञ्चगण्डकयोः pañcagaṇḍakayoḥ
पञ्चगण्डकानाम् pañcagaṇḍakānām
Locative पञ्चगण्डके pañcagaṇḍake
पञ्चगण्डकयोः pañcagaṇḍakayoḥ
पञ्चगण्डकेषु pañcagaṇḍakeṣu