Sanskrit tools

Sanskrit declension


Declension of पञ्चगण्डका pañcagaṇḍakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगण्डका pañcagaṇḍakā
पञ्चगण्डके pañcagaṇḍake
पञ्चगण्डकाः pañcagaṇḍakāḥ
Vocative पञ्चगण्डके pañcagaṇḍake
पञ्चगण्डके pañcagaṇḍake
पञ्चगण्डकाः pañcagaṇḍakāḥ
Accusative पञ्चगण्डकाम् pañcagaṇḍakām
पञ्चगण्डके pañcagaṇḍake
पञ्चगण्डकाः pañcagaṇḍakāḥ
Instrumental पञ्चगण्डकया pañcagaṇḍakayā
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकाभिः pañcagaṇḍakābhiḥ
Dative पञ्चगण्डकायै pañcagaṇḍakāyai
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकाभ्यः pañcagaṇḍakābhyaḥ
Ablative पञ्चगण्डकायाः pañcagaṇḍakāyāḥ
पञ्चगण्डकाभ्याम् pañcagaṇḍakābhyām
पञ्चगण्डकाभ्यः pañcagaṇḍakābhyaḥ
Genitive पञ्चगण्डकायाः pañcagaṇḍakāyāḥ
पञ्चगण्डकयोः pañcagaṇḍakayoḥ
पञ्चगण्डकानाम् pañcagaṇḍakānām
Locative पञ्चगण्डकायाम् pañcagaṇḍakāyām
पञ्चगण्डकयोः pañcagaṇḍakayoḥ
पञ्चगण्डकासु pañcagaṇḍakāsu