Sanskrit tools

Sanskrit declension


Declension of पञ्चगव pañcagava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगवम् pañcagavam
पञ्चगवे pañcagave
पञ्चगवानि pañcagavāni
Vocative पञ्चगव pañcagava
पञ्चगवे pañcagave
पञ्चगवानि pañcagavāni
Accusative पञ्चगवम् pañcagavam
पञ्चगवे pañcagave
पञ्चगवानि pañcagavāni
Instrumental पञ्चगवेन pañcagavena
पञ्चगवाभ्याम् pañcagavābhyām
पञ्चगवैः pañcagavaiḥ
Dative पञ्चगवाय pañcagavāya
पञ्चगवाभ्याम् pañcagavābhyām
पञ्चगवेभ्यः pañcagavebhyaḥ
Ablative पञ्चगवात् pañcagavāt
पञ्चगवाभ्याम् pañcagavābhyām
पञ्चगवेभ्यः pañcagavebhyaḥ
Genitive पञ्चगवस्य pañcagavasya
पञ्चगवयोः pañcagavayoḥ
पञ्चगवानाम् pañcagavānām
Locative पञ्चगवे pañcagave
पञ्चगवयोः pañcagavayoḥ
पञ्चगवेषु pañcagaveṣu