Sanskrit tools

Sanskrit declension


Declension of पञ्चगव्यमेलनप्रकार pañcagavyamelanaprakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगव्यमेलनप्रकारः pañcagavyamelanaprakāraḥ
पञ्चगव्यमेलनप्रकारौ pañcagavyamelanaprakārau
पञ्चगव्यमेलनप्रकाराः pañcagavyamelanaprakārāḥ
Vocative पञ्चगव्यमेलनप्रकार pañcagavyamelanaprakāra
पञ्चगव्यमेलनप्रकारौ pañcagavyamelanaprakārau
पञ्चगव्यमेलनप्रकाराः pañcagavyamelanaprakārāḥ
Accusative पञ्चगव्यमेलनप्रकारम् pañcagavyamelanaprakāram
पञ्चगव्यमेलनप्रकारौ pañcagavyamelanaprakārau
पञ्चगव्यमेलनप्रकारान् pañcagavyamelanaprakārān
Instrumental पञ्चगव्यमेलनप्रकारेण pañcagavyamelanaprakāreṇa
पञ्चगव्यमेलनप्रकाराभ्याम् pañcagavyamelanaprakārābhyām
पञ्चगव्यमेलनप्रकारैः pañcagavyamelanaprakāraiḥ
Dative पञ्चगव्यमेलनप्रकाराय pañcagavyamelanaprakārāya
पञ्चगव्यमेलनप्रकाराभ्याम् pañcagavyamelanaprakārābhyām
पञ्चगव्यमेलनप्रकारेभ्यः pañcagavyamelanaprakārebhyaḥ
Ablative पञ्चगव्यमेलनप्रकारात् pañcagavyamelanaprakārāt
पञ्चगव्यमेलनप्रकाराभ्याम् pañcagavyamelanaprakārābhyām
पञ्चगव्यमेलनप्रकारेभ्यः pañcagavyamelanaprakārebhyaḥ
Genitive पञ्चगव्यमेलनप्रकारस्य pañcagavyamelanaprakārasya
पञ्चगव्यमेलनप्रकारयोः pañcagavyamelanaprakārayoḥ
पञ्चगव्यमेलनप्रकाराणाम् pañcagavyamelanaprakārāṇām
Locative पञ्चगव्यमेलनप्रकारे pañcagavyamelanaprakāre
पञ्चगव्यमेलनप्रकारयोः pañcagavyamelanaprakārayoḥ
पञ्चगव्यमेलनप्रकारेषु pañcagavyamelanaprakāreṣu