| Singular | Dual | Plural |
Nominative |
पञ्चगव्यापानवान्
pañcagavyāpānavān
|
पञ्चगव्यापानवन्तौ
pañcagavyāpānavantau
|
पञ्चगव्यापानवन्तः
pañcagavyāpānavantaḥ
|
Vocative |
पञ्चगव्यापानवन्
pañcagavyāpānavan
|
पञ्चगव्यापानवन्तौ
pañcagavyāpānavantau
|
पञ्चगव्यापानवन्तः
pañcagavyāpānavantaḥ
|
Accusative |
पञ्चगव्यापानवन्तम्
pañcagavyāpānavantam
|
पञ्चगव्यापानवन्तौ
pañcagavyāpānavantau
|
पञ्चगव्यापानवतः
pañcagavyāpānavataḥ
|
Instrumental |
पञ्चगव्यापानवता
pañcagavyāpānavatā
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भिः
pañcagavyāpānavadbhiḥ
|
Dative |
पञ्चगव्यापानवते
pañcagavyāpānavate
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भ्यः
pañcagavyāpānavadbhyaḥ
|
Ablative |
पञ्चगव्यापानवतः
pañcagavyāpānavataḥ
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भ्यः
pañcagavyāpānavadbhyaḥ
|
Genitive |
पञ्चगव्यापानवतः
pañcagavyāpānavataḥ
|
पञ्चगव्यापानवतोः
pañcagavyāpānavatoḥ
|
पञ्चगव्यापानवताम्
pañcagavyāpānavatām
|
Locative |
पञ्चगव्यापानवति
pañcagavyāpānavati
|
पञ्चगव्यापानवतोः
pañcagavyāpānavatoḥ
|
पञ्चगव्यापानवत्सु
pañcagavyāpānavatsu
|