Sanskrit tools

Sanskrit declension


Declension of पञ्चगु pañcagu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगुः pañcaguḥ
पञ्चगू pañcagū
पञ्चगवः pañcagavaḥ
Vocative पञ्चगो pañcago
पञ्चगू pañcagū
पञ्चगवः pañcagavaḥ
Accusative पञ्चगुम् pañcagum
पञ्चगू pañcagū
पञ्चगूः pañcagūḥ
Instrumental पञ्चग्वा pañcagvā
पञ्चगुभ्याम् pañcagubhyām
पञ्चगुभिः pañcagubhiḥ
Dative पञ्चगवे pañcagave
पञ्चग्वै pañcagvai
पञ्चगुभ्याम् pañcagubhyām
पञ्चगुभ्यः pañcagubhyaḥ
Ablative पञ्चगोः pañcagoḥ
पञ्चग्वाः pañcagvāḥ
पञ्चगुभ्याम् pañcagubhyām
पञ्चगुभ्यः pañcagubhyaḥ
Genitive पञ्चगोः pañcagoḥ
पञ्चग्वाः pañcagvāḥ
पञ्चग्वोः pañcagvoḥ
पञ्चगूनाम् pañcagūnām
Locative पञ्चगौ pañcagau
पञ्चग्वाम् pañcagvām
पञ्चग्वोः pañcagvoḥ
पञ्चगुषु pañcaguṣu