Sanskrit tools

Sanskrit declension


Declension of पञ्चगृहीत pañcagṛhīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चगृहीतः pañcagṛhītaḥ
पञ्चगृहीतौ pañcagṛhītau
पञ्चगृहीताः pañcagṛhītāḥ
Vocative पञ्चगृहीत pañcagṛhīta
पञ्चगृहीतौ pañcagṛhītau
पञ्चगृहीताः pañcagṛhītāḥ
Accusative पञ्चगृहीतम् pañcagṛhītam
पञ्चगृहीतौ pañcagṛhītau
पञ्चगृहीतान् pañcagṛhītān
Instrumental पञ्चगृहीतेन pañcagṛhītena
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीतैः pañcagṛhītaiḥ
Dative पञ्चगृहीताय pañcagṛhītāya
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीतेभ्यः pañcagṛhītebhyaḥ
Ablative पञ्चगृहीतात् pañcagṛhītāt
पञ्चगृहीताभ्याम् pañcagṛhītābhyām
पञ्चगृहीतेभ्यः pañcagṛhītebhyaḥ
Genitive पञ्चगृहीतस्य pañcagṛhītasya
पञ्चगृहीतयोः pañcagṛhītayoḥ
पञ्चगृहीतानाम् pañcagṛhītānām
Locative पञ्चगृहीते pañcagṛhīte
पञ्चगृहीतयोः pañcagṛhītayoḥ
पञ्चगृहीतेषु pañcagṛhīteṣu